वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: वेनः ऋषि: वेनो भार्गवः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

ना꣡के꣢ सुप꣣र्ण꣢꣫मुप꣣ य꣡त्पत꣢꣯न्तꣳ हृ꣣दा꣡ वेन꣢꣯न्तो अ꣣भ्य꣡च꣢क्षत त्वा । हि꣡र꣢ण्यपक्षं꣣ व꣡रु꣢णस्य दू꣣तं꣢ य꣣म꣢स्य꣣ यो꣡नौ꣢ शकु꣣नं꣡ भु꣢र꣣ण्यु꣢म् ॥१८४६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

नाके सुपर्णमुप यत्पतन्तꣳ हृदा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥१८४६॥

मन्त्र उच्चारण
पद पाठ

ना꣡के꣢꣯ । सु꣣पर्ण꣢म् । सु꣣ । पर्ण꣢म् । उ꣡प꣢꣯ । यत् । प꣡त꣢꣯न्तम् । हृ꣣दा꣢ । वे꣡न꣢꣯न्तः । अ꣣भ्य꣡चक्षत । अ꣣भि । अ꣣च꣢꣯क्षत । त्वा꣣ । हि꣡र꣢꣯ण्यपक्षम् । हि꣡र꣢꣯ण्य । प꣣क्षम् । व꣡रु꣢꣯ण्स्य । दू꣣त꣢म् । य꣣म꣡स्य꣢ । यो꣡नौ꣢꣯ । श꣣कुन꣢म् । भु꣣रण्यु꣢म् ॥१८४६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1846 | (कौथोम) 9 » 2 » 13 » 1 | (रानायाणीय) 20 » 7 » 5 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ३२० क्रमाङ्क पर सूर्य के दृष्टान्त से परमात्मा के विषय में व्याख्यात हो चुकी है। यहाँ जीवात्मा का विषय कहते हैं।

पदार्थान्वयभाषाः -

हे वेन ! हे परमेश्वर की कामना करनेवाले जीवात्मन् ! (हिरण्यपक्षम्) ज्ञान-कर्म-रूप सुनहरे पंखोंवाले, (वरुणस्य दूतम्) वरणीय मन को सन्मार्ग पर प्रेरित करनेवाले, (यमस्य) नियन्ता प्राण के (योनौ) देहरूप घर में (शकुनम्) शक्ति से शोभित, (भुरण्युम्) देह के धारक-पोषक, (सुपर्णम्) अष्टाङ्गयोग-रूप शुभ पंखों से युक्त तथा (नाके) मोक्ष के निमित्त (उपपतन्तम्) प्रयत्नशील (त्वा) तुझे (यत्) जब (अभ्यचक्षत) प्रभु-प्रेमी लोग देखते हैं, तब वे (हृदा) हृदय से (वेनन्तः) तुमसे प्रेम करने लगते हैं ॥१॥

भावार्थभाषाः -

देह के अधिष्ठाता जीवात्मा की जब अध्यात्म-मार्ग में रूचि हो जाती है, तब वह अष्टाङ्गयोग के अभ्यास से मोक्ष पा सकता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ३२० क्रमाङ्के सूर्यदृष्टान्तेन परमात्मविषये व्याख्याता। अत्र जीवात्मविषय उच्यते।

पदार्थान्वयभाषाः -

हे वेन ! हे परमेशकामनामय जीवात्मन् ! (हिरण्यपक्षम्) ज्ञानकर्मरूपस्वर्णिमपक्षयुक्तम्, (वरुणस्य दूतम्) वरणीयस्य मनसः सन्मार्गे प्रेरकम्। [दु गतौ, भ्वादिः, ‘दुतनिभ्यां दीर्घश्च’ उ० ३।९० इति क्तः प्रत्ययो धातोर्दीर्घश्च।] (यमस्य) नियन्तुः प्राणस्य (योनौ) गृहे, (देहे) इत्यर्थः (शकुनम्) शक्तिशालिनम्। [शक्लृ शक्तौ स्वादिः, ‘शकेरुनोन्तोन्त्युनयः’ उ० ३।४९ इति उनप्रत्ययः।] (भुरण्युम्) देहस्य धारयितारं पोषकं च। [भुरण धारणपोषणयोः, कण्ड्वादिः, ततो बाहुलकादौणादिको युच् प्रत्ययः।] (सुपर्णम्) अष्टाङ्गयोगरूप- शुभपर्णोपेतम्, नाके मोक्षनिमित्ते (उप पतन्तम्) प्रयतमानम् (त्वा) त्वाम् (यत्) यदा (अभ्यचक्षत) प्रभुप्रेमिणः पश्यन्ति, तदा ते (हृदा) हृदयेन (वेनन्तः) त्वां कामयमानाः जायन्ते ॥१॥

भावार्थभाषाः -

देहाधिष्ठाता जीवात्माऽध्यात्मरुचिः सन्नष्टाङ्गयोगाभ्यासेन मोक्षमधिगन्तुं प्रभवति ॥१॥